Sanskrit tools

Sanskrit declension


Declension of पशुपत्यष्क्टक paśupatyaṣkṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपत्यष्क्टकम् paśupatyaṣkṭakam
पशुपत्यष्क्टके paśupatyaṣkṭake
पशुपत्यष्क्टकानि paśupatyaṣkṭakāni
Vocative पशुपत्यष्क्टक paśupatyaṣkṭaka
पशुपत्यष्क्टके paśupatyaṣkṭake
पशुपत्यष्क्टकानि paśupatyaṣkṭakāni
Accusative पशुपत्यष्क्टकम् paśupatyaṣkṭakam
पशुपत्यष्क्टके paśupatyaṣkṭake
पशुपत्यष्क्टकानि paśupatyaṣkṭakāni
Instrumental पशुपत्यष्क्टकेन paśupatyaṣkṭakena
पशुपत्यष्क्टकाभ्याम् paśupatyaṣkṭakābhyām
पशुपत्यष्क्टकैः paśupatyaṣkṭakaiḥ
Dative पशुपत्यष्क्टकाय paśupatyaṣkṭakāya
पशुपत्यष्क्टकाभ्याम् paśupatyaṣkṭakābhyām
पशुपत्यष्क्टकेभ्यः paśupatyaṣkṭakebhyaḥ
Ablative पशुपत्यष्क्टकात् paśupatyaṣkṭakāt
पशुपत्यष्क्टकाभ्याम् paśupatyaṣkṭakābhyām
पशुपत्यष्क्टकेभ्यः paśupatyaṣkṭakebhyaḥ
Genitive पशुपत्यष्क्टकस्य paśupatyaṣkṭakasya
पशुपत्यष्क्टकयोः paśupatyaṣkṭakayoḥ
पशुपत्यष्क्टकानाम् paśupatyaṣkṭakānām
Locative पशुपत्यष्क्टके paśupatyaṣkṭake
पशुपत्यष्क्टकयोः paśupatyaṣkṭakayoḥ
पशुपत्यष्क्टकेषु paśupatyaṣkṭakeṣu