Singular | Dual | Plural | |
Nominative |
पशुपालः
paśupālaḥ |
पशुपालौ
paśupālau |
पशुपालाः
paśupālāḥ |
Vocative |
पशुपाल
paśupāla |
पशुपालौ
paśupālau |
पशुपालाः
paśupālāḥ |
Accusative |
पशुपालम्
paśupālam |
पशुपालौ
paśupālau |
पशुपालान्
paśupālān |
Instrumental |
पशुपालेन
paśupālena |
पशुपालाभ्याम्
paśupālābhyām |
पशुपालैः
paśupālaiḥ |
Dative |
पशुपालाय
paśupālāya |
पशुपालाभ्याम्
paśupālābhyām |
पशुपालेभ्यः
paśupālebhyaḥ |
Ablative |
पशुपालात्
paśupālāt |
पशुपालाभ्याम्
paśupālābhyām |
पशुपालेभ्यः
paśupālebhyaḥ |
Genitive |
पशुपालस्य
paśupālasya |
पशुपालयोः
paśupālayoḥ |
पशुपालानाम्
paśupālānām |
Locative |
पशुपाले
paśupāle |
पशुपालयोः
paśupālayoḥ |
पशुपालेषु
paśupāleṣu |