Sanskrit tools

Sanskrit declension


Declension of पशुपाल paśupāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपालम् paśupālam
पशुपाले paśupāle
पशुपालानि paśupālāni
Vocative पशुपाल paśupāla
पशुपाले paśupāle
पशुपालानि paśupālāni
Accusative पशुपालम् paśupālam
पशुपाले paśupāle
पशुपालानि paśupālāni
Instrumental पशुपालेन paśupālena
पशुपालाभ्याम् paśupālābhyām
पशुपालैः paśupālaiḥ
Dative पशुपालाय paśupālāya
पशुपालाभ्याम् paśupālābhyām
पशुपालेभ्यः paśupālebhyaḥ
Ablative पशुपालात् paśupālāt
पशुपालाभ्याम् paśupālābhyām
पशुपालेभ्यः paśupālebhyaḥ
Genitive पशुपालस्य paśupālasya
पशुपालयोः paśupālayoḥ
पशुपालानाम् paśupālānām
Locative पशुपाले paśupāle
पशुपालयोः paśupālayoḥ
पशुपालेषु paśupāleṣu