| Singular | Dual | Plural |
Nominative |
पशुपालिका
paśupālikā
|
पशुपालिके
paśupālike
|
पशुपालिकाः
paśupālikāḥ
|
Vocative |
पशुपालिके
paśupālike
|
पशुपालिके
paśupālike
|
पशुपालिकाः
paśupālikāḥ
|
Accusative |
पशुपालिकाम्
paśupālikām
|
पशुपालिके
paśupālike
|
पशुपालिकाः
paśupālikāḥ
|
Instrumental |
पशुपालिकया
paśupālikayā
|
पशुपालिकाभ्याम्
paśupālikābhyām
|
पशुपालिकाभिः
paśupālikābhiḥ
|
Dative |
पशुपालिकायै
paśupālikāyai
|
पशुपालिकाभ्याम्
paśupālikābhyām
|
पशुपालिकाभ्यः
paśupālikābhyaḥ
|
Ablative |
पशुपालिकायाः
paśupālikāyāḥ
|
पशुपालिकाभ्याम्
paśupālikābhyām
|
पशुपालिकाभ्यः
paśupālikābhyaḥ
|
Genitive |
पशुपालिकायाः
paśupālikāyāḥ
|
पशुपालिकयोः
paśupālikayoḥ
|
पशुपालिकानाम्
paśupālikānām
|
Locative |
पशुपालिकायाम्
paśupālikāyām
|
पशुपालिकयोः
paśupālikayoḥ
|
पशुपालिकासु
paśupālikāsu
|