Singular | Dual | Plural | |
Nominative |
पशुपाशः
paśupāśaḥ |
पशुपाशौ
paśupāśau |
पशुपाशाः
paśupāśāḥ |
Vocative |
पशुपाश
paśupāśa |
पशुपाशौ
paśupāśau |
पशुपाशाः
paśupāśāḥ |
Accusative |
पशुपाशम्
paśupāśam |
पशुपाशौ
paśupāśau |
पशुपाशान्
paśupāśān |
Instrumental |
पशुपाशेन
paśupāśena |
पशुपाशाभ्याम्
paśupāśābhyām |
पशुपाशैः
paśupāśaiḥ |
Dative |
पशुपाशाय
paśupāśāya |
पशुपाशाभ्याम्
paśupāśābhyām |
पशुपाशेभ्यः
paśupāśebhyaḥ |
Ablative |
पशुपाशात्
paśupāśāt |
पशुपाशाभ्याम्
paśupāśābhyām |
पशुपाशेभ्यः
paśupāśebhyaḥ |
Genitive |
पशुपाशस्य
paśupāśasya |
पशुपाशयोः
paśupāśayoḥ |
पशुपाशानाम्
paśupāśānām |
Locative |
पशुपाशे
paśupāśe |
पशुपाशयोः
paśupāśayoḥ |
पशुपाशेषु
paśupāśeṣu |