Sanskrit tools

Sanskrit declension


Declension of पशुपाश paśupāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपाशः paśupāśaḥ
पशुपाशौ paśupāśau
पशुपाशाः paśupāśāḥ
Vocative पशुपाश paśupāśa
पशुपाशौ paśupāśau
पशुपाशाः paśupāśāḥ
Accusative पशुपाशम् paśupāśam
पशुपाशौ paśupāśau
पशुपाशान् paśupāśān
Instrumental पशुपाशेन paśupāśena
पशुपाशाभ्याम् paśupāśābhyām
पशुपाशैः paśupāśaiḥ
Dative पशुपाशाय paśupāśāya
पशुपाशाभ्याम् paśupāśābhyām
पशुपाशेभ्यः paśupāśebhyaḥ
Ablative पशुपाशात् paśupāśāt
पशुपाशाभ्याम् paśupāśābhyām
पशुपाशेभ्यः paśupāśebhyaḥ
Genitive पशुपाशस्य paśupāśasya
पशुपाशयोः paśupāśayoḥ
पशुपाशानाम् paśupāśānām
Locative पशुपाशे paśupāśe
पशुपाशयोः paśupāśayoḥ
पशुपाशेषु paśupāśeṣu