Sanskrit tools

Sanskrit declension


Declension of पशुप्रश्न paśupraśna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुप्रश्नः paśupraśnaḥ
पशुप्रश्नौ paśupraśnau
पशुप्रश्नाः paśupraśnāḥ
Vocative पशुप्रश्न paśupraśna
पशुप्रश्नौ paśupraśnau
पशुप्रश्नाः paśupraśnāḥ
Accusative पशुप्रश्नम् paśupraśnam
पशुप्रश्नौ paśupraśnau
पशुप्रश्नान् paśupraśnān
Instrumental पशुप्रश्नेन paśupraśnena
पशुप्रश्नाभ्याम् paśupraśnābhyām
पशुप्रश्नैः paśupraśnaiḥ
Dative पशुप्रश्नाय paśupraśnāya
पशुप्रश्नाभ्याम् paśupraśnābhyām
पशुप्रश्नेभ्यः paśupraśnebhyaḥ
Ablative पशुप्रश्नात् paśupraśnāt
पशुप्रश्नाभ्याम् paśupraśnābhyām
पशुप्रश्नेभ्यः paśupraśnebhyaḥ
Genitive पशुप्रश्नस्य paśupraśnasya
पशुप्रश्नयोः paśupraśnayoḥ
पशुप्रश्नानाम् paśupraśnānām
Locative पशुप्रश्ने paśupraśne
पशुप्रश्नयोः paśupraśnayoḥ
पशुप्रश्नेषु paśupraśneṣu