Sanskrit tools

Sanskrit declension


Declension of पशुबन्धकारिका paśubandhakārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुबन्धकारिका paśubandhakārikā
पशुबन्धकारिके paśubandhakārike
पशुबन्धकारिकाः paśubandhakārikāḥ
Vocative पशुबन्धकारिके paśubandhakārike
पशुबन्धकारिके paśubandhakārike
पशुबन्धकारिकाः paśubandhakārikāḥ
Accusative पशुबन्धकारिकाम् paśubandhakārikām
पशुबन्धकारिके paśubandhakārike
पशुबन्धकारिकाः paśubandhakārikāḥ
Instrumental पशुबन्धकारिकया paśubandhakārikayā
पशुबन्धकारिकाभ्याम् paśubandhakārikābhyām
पशुबन्धकारिकाभिः paśubandhakārikābhiḥ
Dative पशुबन्धकारिकायै paśubandhakārikāyai
पशुबन्धकारिकाभ्याम् paśubandhakārikābhyām
पशुबन्धकारिकाभ्यः paśubandhakārikābhyaḥ
Ablative पशुबन्धकारिकायाः paśubandhakārikāyāḥ
पशुबन्धकारिकाभ्याम् paśubandhakārikābhyām
पशुबन्धकारिकाभ्यः paśubandhakārikābhyaḥ
Genitive पशुबन्धकारिकायाः paśubandhakārikāyāḥ
पशुबन्धकारिकयोः paśubandhakārikayoḥ
पशुबन्धकारिकाणाम् paśubandhakārikāṇām
Locative पशुबन्धकारिकायाम् paśubandhakārikāyām
पशुबन्धकारिकयोः paśubandhakārikayoḥ
पशुबन्धकारिकासु paśubandhakārikāsu