| Singular | Dual | Plural |
Nominative |
पशुबन्धकारिका
paśubandhakārikā
|
पशुबन्धकारिके
paśubandhakārike
|
पशुबन्धकारिकाः
paśubandhakārikāḥ
|
Vocative |
पशुबन्धकारिके
paśubandhakārike
|
पशुबन्धकारिके
paśubandhakārike
|
पशुबन्धकारिकाः
paśubandhakārikāḥ
|
Accusative |
पशुबन्धकारिकाम्
paśubandhakārikām
|
पशुबन्धकारिके
paśubandhakārike
|
पशुबन्धकारिकाः
paśubandhakārikāḥ
|
Instrumental |
पशुबन्धकारिकया
paśubandhakārikayā
|
पशुबन्धकारिकाभ्याम्
paśubandhakārikābhyām
|
पशुबन्धकारिकाभिः
paśubandhakārikābhiḥ
|
Dative |
पशुबन्धकारिकायै
paśubandhakārikāyai
|
पशुबन्धकारिकाभ्याम्
paśubandhakārikābhyām
|
पशुबन्धकारिकाभ्यः
paśubandhakārikābhyaḥ
|
Ablative |
पशुबन्धकारिकायाः
paśubandhakārikāyāḥ
|
पशुबन्धकारिकाभ्याम्
paśubandhakārikābhyām
|
पशुबन्धकारिकाभ्यः
paśubandhakārikābhyaḥ
|
Genitive |
पशुबन्धकारिकायाः
paśubandhakārikāyāḥ
|
पशुबन्धकारिकयोः
paśubandhakārikayoḥ
|
पशुबन्धकारिकाणाम्
paśubandhakārikāṇām
|
Locative |
पशुबन्धकारिकायाम्
paśubandhakārikāyām
|
पशुबन्धकारिकयोः
paśubandhakārikayoḥ
|
पशुबन्धकारिकासु
paśubandhakārikāsu
|