Sanskrit tools

Sanskrit declension


Declension of पशुबन्धयाजिन् paśubandhayājin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पशुबन्धयाजि paśubandhayāji
पशुबन्धयाजिनी paśubandhayājinī
पशुबन्धयाजीनि paśubandhayājīni
Vocative पशुबन्धयाजि paśubandhayāji
पशुबन्धयाजिन् paśubandhayājin
पशुबन्धयाजिनी paśubandhayājinī
पशुबन्धयाजीनि paśubandhayājīni
Accusative पशुबन्धयाजि paśubandhayāji
पशुबन्धयाजिनी paśubandhayājinī
पशुबन्धयाजीनि paśubandhayājīni
Instrumental पशुबन्धयाजिना paśubandhayājinā
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभिः paśubandhayājibhiḥ
Dative पशुबन्धयाजिने paśubandhayājine
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभ्यः paśubandhayājibhyaḥ
Ablative पशुबन्धयाजिनः paśubandhayājinaḥ
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभ्यः paśubandhayājibhyaḥ
Genitive पशुबन्धयाजिनः paśubandhayājinaḥ
पशुबन्धयाजिनोः paśubandhayājinoḥ
पशुबन्धयाजिनाम् paśubandhayājinām
Locative पशुबन्धयाजिनि paśubandhayājini
पशुबन्धयाजिनोः paśubandhayājinoḥ
पशुबन्धयाजिषु paśubandhayājiṣu