| Singular | Dual | Plural |
Nominative |
पशुबन्धयूपः
paśubandhayūpaḥ
|
पशुबन्धयूपौ
paśubandhayūpau
|
पशुबन्धयूपाः
paśubandhayūpāḥ
|
Vocative |
पशुबन्धयूप
paśubandhayūpa
|
पशुबन्धयूपौ
paśubandhayūpau
|
पशुबन्धयूपाः
paśubandhayūpāḥ
|
Accusative |
पशुबन्धयूपम्
paśubandhayūpam
|
पशुबन्धयूपौ
paśubandhayūpau
|
पशुबन्धयूपान्
paśubandhayūpān
|
Instrumental |
पशुबन्धयूपेन
paśubandhayūpena
|
पशुबन्धयूपाभ्याम्
paśubandhayūpābhyām
|
पशुबन्धयूपैः
paśubandhayūpaiḥ
|
Dative |
पशुबन्धयूपाय
paśubandhayūpāya
|
पशुबन्धयूपाभ्याम्
paśubandhayūpābhyām
|
पशुबन्धयूपेभ्यः
paśubandhayūpebhyaḥ
|
Ablative |
पशुबन्धयूपात्
paśubandhayūpāt
|
पशुबन्धयूपाभ्याम्
paśubandhayūpābhyām
|
पशुबन्धयूपेभ्यः
paśubandhayūpebhyaḥ
|
Genitive |
पशुबन्धयूपस्य
paśubandhayūpasya
|
पशुबन्धयूपयोः
paśubandhayūpayoḥ
|
पशुबन्धयूपानाम्
paśubandhayūpānām
|
Locative |
पशुबन्धयूपे
paśubandhayūpe
|
पशुबन्धयूपयोः
paśubandhayūpayoḥ
|
पशुबन्धयूपेषु
paśubandhayūpeṣu
|