Sanskrit tools

Sanskrit declension


Declension of पशुमार paśumāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुमारः paśumāraḥ
पशुमारौ paśumārau
पशुमाराः paśumārāḥ
Vocative पशुमार paśumāra
पशुमारौ paśumārau
पशुमाराः paśumārāḥ
Accusative पशुमारम् paśumāram
पशुमारौ paśumārau
पशुमारान् paśumārān
Instrumental पशुमारेण paśumāreṇa
पशुमाराभ्याम् paśumārābhyām
पशुमारैः paśumāraiḥ
Dative पशुमाराय paśumārāya
पशुमाराभ्याम् paśumārābhyām
पशुमारेभ्यः paśumārebhyaḥ
Ablative पशुमारात् paśumārāt
पशुमाराभ्याम् paśumārābhyām
पशुमारेभ्यः paśumārebhyaḥ
Genitive पशुमारस्य paśumārasya
पशुमारयोः paśumārayoḥ
पशुमाराणाम् paśumārāṇām
Locative पशुमारे paśumāre
पशुमारयोः paśumārayoḥ
पशुमारेषु paśumāreṣu