Singular | Dual | Plural | |
Nominative |
पशुमारः
paśumāraḥ |
पशुमारौ
paśumārau |
पशुमाराः
paśumārāḥ |
Vocative |
पशुमार
paśumāra |
पशुमारौ
paśumārau |
पशुमाराः
paśumārāḥ |
Accusative |
पशुमारम्
paśumāram |
पशुमारौ
paśumārau |
पशुमारान्
paśumārān |
Instrumental |
पशुमारेण
paśumāreṇa |
पशुमाराभ्याम्
paśumārābhyām |
पशुमारैः
paśumāraiḥ |
Dative |
पशुमाराय
paśumārāya |
पशुमाराभ्याम्
paśumārābhyām |
पशुमारेभ्यः
paśumārebhyaḥ |
Ablative |
पशुमारात्
paśumārāt |
पशुमाराभ्याम्
paśumārābhyām |
पशुमारेभ्यः
paśumārebhyaḥ |
Genitive |
पशुमारस्य
paśumārasya |
पशुमारयोः
paśumārayoḥ |
पशुमाराणाम्
paśumārāṇām |
Locative |
पशुमारे
paśumāre |
पशुमारयोः
paśumārayoḥ |
पशुमारेषु
paśumāreṣu |