Sanskrit tools

Sanskrit declension


Declension of पशुमारक paśumāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुमारकः paśumārakaḥ
पशुमारकौ paśumārakau
पशुमारकाः paśumārakāḥ
Vocative पशुमारक paśumāraka
पशुमारकौ paśumārakau
पशुमारकाः paśumārakāḥ
Accusative पशुमारकम् paśumārakam
पशुमारकौ paśumārakau
पशुमारकान् paśumārakān
Instrumental पशुमारकेण paśumārakeṇa
पशुमारकाभ्याम् paśumārakābhyām
पशुमारकैः paśumārakaiḥ
Dative पशुमारकाय paśumārakāya
पशुमारकाभ्याम् paśumārakābhyām
पशुमारकेभ्यः paśumārakebhyaḥ
Ablative पशुमारकात् paśumārakāt
पशुमारकाभ्याम् paśumārakābhyām
पशुमारकेभ्यः paśumārakebhyaḥ
Genitive पशुमारकस्य paśumārakasya
पशुमारकयोः paśumārakayoḥ
पशुमारकाणाम् paśumārakāṇām
Locative पशुमारके paśumārake
पशुमारकयोः paśumārakayoḥ
पशुमारकेषु paśumārakeṣu