| Singular | Dual | Plural |
Nominative |
पशुमारका
paśumārakā
|
पशुमारके
paśumārake
|
पशुमारकाः
paśumārakāḥ
|
Vocative |
पशुमारके
paśumārake
|
पशुमारके
paśumārake
|
पशुमारकाः
paśumārakāḥ
|
Accusative |
पशुमारकाम्
paśumārakām
|
पशुमारके
paśumārake
|
पशुमारकाः
paśumārakāḥ
|
Instrumental |
पशुमारकया
paśumārakayā
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकाभिः
paśumārakābhiḥ
|
Dative |
पशुमारकायै
paśumārakāyai
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकाभ्यः
paśumārakābhyaḥ
|
Ablative |
पशुमारकायाः
paśumārakāyāḥ
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकाभ्यः
paśumārakābhyaḥ
|
Genitive |
पशुमारकायाः
paśumārakāyāḥ
|
पशुमारकयोः
paśumārakayoḥ
|
पशुमारकाणाम्
paśumārakāṇām
|
Locative |
पशुमारकायाम्
paśumārakāyām
|
पशुमारकयोः
paśumārakayoḥ
|
पशुमारकासु
paśumārakāsu
|