Sanskrit tools

Sanskrit declension


Declension of पशुमोहनिका paśumohanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुमोहनिका paśumohanikā
पशुमोहनिके paśumohanike
पशुमोहनिकाः paśumohanikāḥ
Vocative पशुमोहनिके paśumohanike
पशुमोहनिके paśumohanike
पशुमोहनिकाः paśumohanikāḥ
Accusative पशुमोहनिकाम् paśumohanikām
पशुमोहनिके paśumohanike
पशुमोहनिकाः paśumohanikāḥ
Instrumental पशुमोहनिकया paśumohanikayā
पशुमोहनिकाभ्याम् paśumohanikābhyām
पशुमोहनिकाभिः paśumohanikābhiḥ
Dative पशुमोहनिकायै paśumohanikāyai
पशुमोहनिकाभ्याम् paśumohanikābhyām
पशुमोहनिकाभ्यः paśumohanikābhyaḥ
Ablative पशुमोहनिकायाः paśumohanikāyāḥ
पशुमोहनिकाभ्याम् paśumohanikābhyām
पशुमोहनिकाभ्यः paśumohanikābhyaḥ
Genitive पशुमोहनिकायाः paśumohanikāyāḥ
पशुमोहनिकयोः paśumohanikayoḥ
पशुमोहनिकानाम् paśumohanikānām
Locative पशुमोहनिकायाम् paśumohanikāyām
पशुमोहनिकयोः paśumohanikayoḥ
पशुमोहनिकासु paśumohanikāsu