| Singular | Dual | Plural |
Nominative |
पशुमोहनिका
paśumohanikā
|
पशुमोहनिके
paśumohanike
|
पशुमोहनिकाः
paśumohanikāḥ
|
Vocative |
पशुमोहनिके
paśumohanike
|
पशुमोहनिके
paśumohanike
|
पशुमोहनिकाः
paśumohanikāḥ
|
Accusative |
पशुमोहनिकाम्
paśumohanikām
|
पशुमोहनिके
paśumohanike
|
पशुमोहनिकाः
paśumohanikāḥ
|
Instrumental |
पशुमोहनिकया
paśumohanikayā
|
पशुमोहनिकाभ्याम्
paśumohanikābhyām
|
पशुमोहनिकाभिः
paśumohanikābhiḥ
|
Dative |
पशुमोहनिकायै
paśumohanikāyai
|
पशुमोहनिकाभ्याम्
paśumohanikābhyām
|
पशुमोहनिकाभ्यः
paśumohanikābhyaḥ
|
Ablative |
पशुमोहनिकायाः
paśumohanikāyāḥ
|
पशुमोहनिकाभ्याम्
paśumohanikābhyām
|
पशुमोहनिकाभ्यः
paśumohanikābhyaḥ
|
Genitive |
पशुमोहनिकायाः
paśumohanikāyāḥ
|
पशुमोहनिकयोः
paśumohanikayoḥ
|
पशुमोहनिकानाम्
paśumohanikānām
|
Locative |
पशुमोहनिकायाम्
paśumohanikāyām
|
पशुमोहनिकयोः
paśumohanikayoḥ
|
पशुमोहनिकासु
paśumohanikāsu
|