| Singular | Dual | Plural |
Nominative |
पशुयज्ञः
paśuyajñaḥ
|
पशुयज्ञौ
paśuyajñau
|
पशुयज्ञाः
paśuyajñāḥ
|
Vocative |
पशुयज्ञ
paśuyajña
|
पशुयज्ञौ
paśuyajñau
|
पशुयज्ञाः
paśuyajñāḥ
|
Accusative |
पशुयज्ञम्
paśuyajñam
|
पशुयज्ञौ
paśuyajñau
|
पशुयज्ञान्
paśuyajñān
|
Instrumental |
पशुयज्ञेन
paśuyajñena
|
पशुयज्ञाभ्याम्
paśuyajñābhyām
|
पशुयज्ञैः
paśuyajñaiḥ
|
Dative |
पशुयज्ञाय
paśuyajñāya
|
पशुयज्ञाभ्याम्
paśuyajñābhyām
|
पशुयज्ञेभ्यः
paśuyajñebhyaḥ
|
Ablative |
पशुयज्ञात्
paśuyajñāt
|
पशुयज्ञाभ्याम्
paśuyajñābhyām
|
पशुयज्ञेभ्यः
paśuyajñebhyaḥ
|
Genitive |
पशुयज्ञस्य
paśuyajñasya
|
पशुयज्ञयोः
paśuyajñayoḥ
|
पशुयज्ञानाम्
paśuyajñānām
|
Locative |
पशुयज्ञे
paśuyajñe
|
पशुयज्ञयोः
paśuyajñayoḥ
|
पशुयज्ञेषु
paśuyajñeṣu
|