Sanskrit tools

Sanskrit declension


Declension of पशुयज्ञ paśuyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुयज्ञः paśuyajñaḥ
पशुयज्ञौ paśuyajñau
पशुयज्ञाः paśuyajñāḥ
Vocative पशुयज्ञ paśuyajña
पशुयज्ञौ paśuyajñau
पशुयज्ञाः paśuyajñāḥ
Accusative पशुयज्ञम् paśuyajñam
पशुयज्ञौ paśuyajñau
पशुयज्ञान् paśuyajñān
Instrumental पशुयज्ञेन paśuyajñena
पशुयज्ञाभ्याम् paśuyajñābhyām
पशुयज्ञैः paśuyajñaiḥ
Dative पशुयज्ञाय paśuyajñāya
पशुयज्ञाभ्याम् paśuyajñābhyām
पशुयज्ञेभ्यः paśuyajñebhyaḥ
Ablative पशुयज्ञात् paśuyajñāt
पशुयज्ञाभ्याम् paśuyajñābhyām
पशुयज्ञेभ्यः paśuyajñebhyaḥ
Genitive पशुयज्ञस्य paśuyajñasya
पशुयज्ञयोः paśuyajñayoḥ
पशुयज्ञानाम् paśuyajñānām
Locative पशुयज्ञे paśuyajñe
पशुयज्ञयोः paśuyajñayoḥ
पशुयज्ञेषु paśuyajñeṣu