| Singular | Dual | Plural |
Nominative |
पशुरक्षिः
paśurakṣiḥ
|
पशुरक्षी
paśurakṣī
|
पशुरक्षयः
paśurakṣayaḥ
|
Vocative |
पशुरक्षे
paśurakṣe
|
पशुरक्षी
paśurakṣī
|
पशुरक्षयः
paśurakṣayaḥ
|
Accusative |
पशुरक्षिम्
paśurakṣim
|
पशुरक्षी
paśurakṣī
|
पशुरक्षीन्
paśurakṣīn
|
Instrumental |
पशुरक्षिणा
paśurakṣiṇā
|
पशुरक्षिभ्याम्
paśurakṣibhyām
|
पशुरक्षिभिः
paśurakṣibhiḥ
|
Dative |
पशुरक्षये
paśurakṣaye
|
पशुरक्षिभ्याम्
paśurakṣibhyām
|
पशुरक्षिभ्यः
paśurakṣibhyaḥ
|
Ablative |
पशुरक्षेः
paśurakṣeḥ
|
पशुरक्षिभ्याम्
paśurakṣibhyām
|
पशुरक्षिभ्यः
paśurakṣibhyaḥ
|
Genitive |
पशुरक्षेः
paśurakṣeḥ
|
पशुरक्ष्योः
paśurakṣyoḥ
|
पशुरक्षीणाम्
paśurakṣīṇām
|
Locative |
पशुरक्षौ
paśurakṣau
|
पशुरक्ष्योः
paśurakṣyoḥ
|
पशुरक्षिषु
paśurakṣiṣu
|