Sanskrit tools

Sanskrit declension


Declension of पशुरक्षि paśurakṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुरक्षिः paśurakṣiḥ
पशुरक्षी paśurakṣī
पशुरक्षयः paśurakṣayaḥ
Vocative पशुरक्षे paśurakṣe
पशुरक्षी paśurakṣī
पशुरक्षयः paśurakṣayaḥ
Accusative पशुरक्षिम् paśurakṣim
पशुरक्षी paśurakṣī
पशुरक्षीन् paśurakṣīn
Instrumental पशुरक्षिणा paśurakṣiṇā
पशुरक्षिभ्याम् paśurakṣibhyām
पशुरक्षिभिः paśurakṣibhiḥ
Dative पशुरक्षये paśurakṣaye
पशुरक्षिभ्याम् paśurakṣibhyām
पशुरक्षिभ्यः paśurakṣibhyaḥ
Ablative पशुरक्षेः paśurakṣeḥ
पशुरक्षिभ्याम् paśurakṣibhyām
पशुरक्षिभ्यः paśurakṣibhyaḥ
Genitive पशुरक्षेः paśurakṣeḥ
पशुरक्ष्योः paśurakṣyoḥ
पशुरक्षीणाम् paśurakṣīṇām
Locative पशुरक्षौ paśurakṣau
पशुरक्ष्योः paśurakṣyoḥ
पशुरक्षिषु paśurakṣiṣu