| Singular | Dual | Plural |
Nominative |
पशुरक्षी
paśurakṣī
|
पशुरक्षिणौ
paśurakṣiṇau
|
पशुरक्षिणः
paśurakṣiṇaḥ
|
Vocative |
पशुरक्षिन्
paśurakṣin
|
पशुरक्षिणौ
paśurakṣiṇau
|
पशुरक्षिणः
paśurakṣiṇaḥ
|
Accusative |
पशुरक्षिणम्
paśurakṣiṇam
|
पशुरक्षिणौ
paśurakṣiṇau
|
पशुरक्षिणः
paśurakṣiṇaḥ
|
Instrumental |
पशुरक्षिणा
paśurakṣiṇā
|
पशुरक्षिभ्याम्
paśurakṣibhyām
|
पशुरक्षिभिः
paśurakṣibhiḥ
|
Dative |
पशुरक्षिणे
paśurakṣiṇe
|
पशुरक्षिभ्याम्
paśurakṣibhyām
|
पशुरक्षिभ्यः
paśurakṣibhyaḥ
|
Ablative |
पशुरक्षिणः
paśurakṣiṇaḥ
|
पशुरक्षिभ्याम्
paśurakṣibhyām
|
पशुरक्षिभ्यः
paśurakṣibhyaḥ
|
Genitive |
पशुरक्षिणः
paśurakṣiṇaḥ
|
पशुरक्षिणोः
paśurakṣiṇoḥ
|
पशुरक्षिणम्
paśurakṣiṇam
|
Locative |
पशुरक्षिणि
paśurakṣiṇi
|
पशुरक्षिणोः
paśurakṣiṇoḥ
|
पशुरक्षिषु
paśurakṣiṣu
|