Sanskrit tools

Sanskrit declension


Declension of पशुरक्षिन् paśurakṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पशुरक्षी paśurakṣī
पशुरक्षिणौ paśurakṣiṇau
पशुरक्षिणः paśurakṣiṇaḥ
Vocative पशुरक्षिन् paśurakṣin
पशुरक्षिणौ paśurakṣiṇau
पशुरक्षिणः paśurakṣiṇaḥ
Accusative पशुरक्षिणम् paśurakṣiṇam
पशुरक्षिणौ paśurakṣiṇau
पशुरक्षिणः paśurakṣiṇaḥ
Instrumental पशुरक्षिणा paśurakṣiṇā
पशुरक्षिभ्याम् paśurakṣibhyām
पशुरक्षिभिः paśurakṣibhiḥ
Dative पशुरक्षिणे paśurakṣiṇe
पशुरक्षिभ्याम् paśurakṣibhyām
पशुरक्षिभ्यः paśurakṣibhyaḥ
Ablative पशुरक्षिणः paśurakṣiṇaḥ
पशुरक्षिभ्याम् paśurakṣibhyām
पशुरक्षिभ्यः paśurakṣibhyaḥ
Genitive पशुरक्षिणः paśurakṣiṇaḥ
पशुरक्षिणोः paśurakṣiṇoḥ
पशुरक्षिणम् paśurakṣiṇam
Locative पशुरक्षिणि paśurakṣiṇi
पशुरक्षिणोः paśurakṣiṇoḥ
पशुरक्षिषु paśurakṣiṣu