Singular | Dual | Plural | |
Nominative |
पशुरज्जुः
paśurajjuḥ |
पशुरज्जू
paśurajjū |
पशुरज्जवः
paśurajjavaḥ |
Vocative |
पशुरज्जो
paśurajjo |
पशुरज्जू
paśurajjū |
पशुरज्जवः
paśurajjavaḥ |
Accusative |
पशुरज्जुम्
paśurajjum |
पशुरज्जू
paśurajjū |
पशुरज्जूः
paśurajjūḥ |
Instrumental |
पशुरज्ज्वा
paśurajjvā |
पशुरज्जुभ्याम्
paśurajjubhyām |
पशुरज्जुभिः
paśurajjubhiḥ |
Dative |
पशुरज्जवे
paśurajjave पशुरज्ज्वै paśurajjvai |
पशुरज्जुभ्याम्
paśurajjubhyām |
पशुरज्जुभ्यः
paśurajjubhyaḥ |
Ablative |
पशुरज्जोः
paśurajjoḥ पशुरज्ज्वाः paśurajjvāḥ |
पशुरज्जुभ्याम्
paśurajjubhyām |
पशुरज्जुभ्यः
paśurajjubhyaḥ |
Genitive |
पशुरज्जोः
paśurajjoḥ पशुरज्ज्वाः paśurajjvāḥ |
पशुरज्ज्वोः
paśurajjvoḥ |
पशुरज्जूनाम्
paśurajjūnām |
Locative |
पशुरज्जौ
paśurajjau पशुरज्ज्वाम् paśurajjvām |
पशुरज्ज्वोः
paśurajjvoḥ |
पशुरज्जुषु
paśurajjuṣu |