Sanskrit tools

Sanskrit declension


Declension of पशुरज्जु paśurajju, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुरज्जुः paśurajjuḥ
पशुरज्जू paśurajjū
पशुरज्जवः paśurajjavaḥ
Vocative पशुरज्जो paśurajjo
पशुरज्जू paśurajjū
पशुरज्जवः paśurajjavaḥ
Accusative पशुरज्जुम् paśurajjum
पशुरज्जू paśurajjū
पशुरज्जूः paśurajjūḥ
Instrumental पशुरज्ज्वा paśurajjvā
पशुरज्जुभ्याम् paśurajjubhyām
पशुरज्जुभिः paśurajjubhiḥ
Dative पशुरज्जवे paśurajjave
पशुरज्ज्वै paśurajjvai
पशुरज्जुभ्याम् paśurajjubhyām
पशुरज्जुभ्यः paśurajjubhyaḥ
Ablative पशुरज्जोः paśurajjoḥ
पशुरज्ज्वाः paśurajjvāḥ
पशुरज्जुभ्याम् paśurajjubhyām
पशुरज्जुभ्यः paśurajjubhyaḥ
Genitive पशुरज्जोः paśurajjoḥ
पशुरज्ज्वाः paśurajjvāḥ
पशुरज्ज्वोः paśurajjvoḥ
पशुरज्जूनाम् paśurajjūnām
Locative पशुरज्जौ paśurajjau
पशुरज्ज्वाम् paśurajjvām
पशुरज्ज्वोः paśurajjvoḥ
पशुरज्जुषु paśurajjuṣu