Singular | Dual | Plural | |
Nominative |
पशुरूपम्
paśurūpam |
पशुरूपे
paśurūpe |
पशुरूपाणि
paśurūpāṇi |
Vocative |
पशुरूप
paśurūpa |
पशुरूपे
paśurūpe |
पशुरूपाणि
paśurūpāṇi |
Accusative |
पशुरूपम्
paśurūpam |
पशुरूपे
paśurūpe |
पशुरूपाणि
paśurūpāṇi |
Instrumental |
पशुरूपेण
paśurūpeṇa |
पशुरूपाभ्याम्
paśurūpābhyām |
पशुरूपैः
paśurūpaiḥ |
Dative |
पशुरूपाय
paśurūpāya |
पशुरूपाभ्याम्
paśurūpābhyām |
पशुरूपेभ्यः
paśurūpebhyaḥ |
Ablative |
पशुरूपात्
paśurūpāt |
पशुरूपाभ्याम्
paśurūpābhyām |
पशुरूपेभ्यः
paśurūpebhyaḥ |
Genitive |
पशुरूपस्य
paśurūpasya |
पशुरूपयोः
paśurūpayoḥ |
पशुरूपाणाम्
paśurūpāṇām |
Locative |
पशुरूपे
paśurūpe |
पशुरूपयोः
paśurūpayoḥ |
पशुरूपेषु
paśurūpeṣu |