Sanskrit tools

Sanskrit declension


Declension of पशुरूप paśurūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुरूपम् paśurūpam
पशुरूपे paśurūpe
पशुरूपाणि paśurūpāṇi
Vocative पशुरूप paśurūpa
पशुरूपे paśurūpe
पशुरूपाणि paśurūpāṇi
Accusative पशुरूपम् paśurūpam
पशुरूपे paśurūpe
पशुरूपाणि paśurūpāṇi
Instrumental पशुरूपेण paśurūpeṇa
पशुरूपाभ्याम् paśurūpābhyām
पशुरूपैः paśurūpaiḥ
Dative पशुरूपाय paśurūpāya
पशुरूपाभ्याम् paśurūpābhyām
पशुरूपेभ्यः paśurūpebhyaḥ
Ablative पशुरूपात् paśurūpāt
पशुरूपाभ्याम् paśurūpābhyām
पशुरूपेभ्यः paśurūpebhyaḥ
Genitive पशुरूपस्य paśurūpasya
पशुरूपयोः paśurūpayoḥ
पशुरूपाणाम् paśurūpāṇām
Locative पशुरूपे paśurūpe
पशुरूपयोः paśurūpayoḥ
पशुरूपेषु paśurūpeṣu