Singular | Dual | Plural | |
Nominative |
पशुवित्
paśuvit |
पशुविदौ
paśuvidau |
पशुविदः
paśuvidaḥ |
Vocative |
पशुवित्
paśuvit |
पशुविदौ
paśuvidau |
पशुविदः
paśuvidaḥ |
Accusative |
पशुविदम्
paśuvidam |
पशुविदौ
paśuvidau |
पशुविदः
paśuvidaḥ |
Instrumental |
पशुविदा
paśuvidā |
पशुविद्भ्याम्
paśuvidbhyām |
पशुविद्भिः
paśuvidbhiḥ |
Dative |
पशुविदे
paśuvide |
पशुविद्भ्याम्
paśuvidbhyām |
पशुविद्भ्यः
paśuvidbhyaḥ |
Ablative |
पशुविदः
paśuvidaḥ |
पशुविद्भ्याम्
paśuvidbhyām |
पशुविद्भ्यः
paśuvidbhyaḥ |
Genitive |
पशुविदः
paśuvidaḥ |
पशुविदोः
paśuvidoḥ |
पशुविदाम्
paśuvidām |
Locative |
पशुविदि
paśuvidi |
पशुविदोः
paśuvidoḥ |
पशुवित्सु
paśuvitsu |