Sanskrit tools

Sanskrit declension


Declension of पशुव्रत paśuvrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुव्रतम् paśuvratam
पशुव्रते paśuvrate
पशुव्रतानि paśuvratāni
Vocative पशुव्रत paśuvrata
पशुव्रते paśuvrate
पशुव्रतानि paśuvratāni
Accusative पशुव्रतम् paśuvratam
पशुव्रते paśuvrate
पशुव्रतानि paśuvratāni
Instrumental पशुव्रतेन paśuvratena
पशुव्रताभ्याम् paśuvratābhyām
पशुव्रतैः paśuvrataiḥ
Dative पशुव्रताय paśuvratāya
पशुव्रताभ्याम् paśuvratābhyām
पशुव्रतेभ्यः paśuvratebhyaḥ
Ablative पशुव्रतात् paśuvratāt
पशुव्रताभ्याम् paśuvratābhyām
पशुव्रतेभ्यः paśuvratebhyaḥ
Genitive पशुव्रतस्य paśuvratasya
पशुव्रतयोः paśuvratayoḥ
पशुव्रतानाम् paśuvratānām
Locative पशुव्रते paśuvrate
पशुव्रतयोः paśuvratayoḥ
पशुव्रतेषु paśuvrateṣu