Sanskrit tools

Sanskrit declension


Declension of पशुशीर्ष paśuśīrṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुशीर्षम् paśuśīrṣam
पशुशीर्षे paśuśīrṣe
पशुशीर्षाणि paśuśīrṣāṇi
Vocative पशुशीर्ष paśuśīrṣa
पशुशीर्षे paśuśīrṣe
पशुशीर्षाणि paśuśīrṣāṇi
Accusative पशुशीर्षम् paśuśīrṣam
पशुशीर्षे paśuśīrṣe
पशुशीर्षाणि paśuśīrṣāṇi
Instrumental पशुशीर्षेण paśuśīrṣeṇa
पशुशीर्षाभ्याम् paśuśīrṣābhyām
पशुशीर्षैः paśuśīrṣaiḥ
Dative पशुशीर्षाय paśuśīrṣāya
पशुशीर्षाभ्याम् paśuśīrṣābhyām
पशुशीर्षेभ्यः paśuśīrṣebhyaḥ
Ablative पशुशीर्षात् paśuśīrṣāt
पशुशीर्षाभ्याम् paśuśīrṣābhyām
पशुशीर्षेभ्यः paśuśīrṣebhyaḥ
Genitive पशुशीर्षस्य paśuśīrṣasya
पशुशीर्षयोः paśuśīrṣayoḥ
पशुशीर्षाणाम् paśuśīrṣāṇām
Locative पशुशीर्षे paśuśīrṣe
पशुशीर्षयोः paśuśīrṣayoḥ
पशुशीर्षेषु paśuśīrṣeṣu