Sanskrit tools

Sanskrit declension


Declension of पशुश्रपण paśuśrapaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुश्रपणः paśuśrapaṇaḥ
पशुश्रपणौ paśuśrapaṇau
पशुश्रपणाः paśuśrapaṇāḥ
Vocative पशुश्रपण paśuśrapaṇa
पशुश्रपणौ paśuśrapaṇau
पशुश्रपणाः paśuśrapaṇāḥ
Accusative पशुश्रपणम् paśuśrapaṇam
पशुश्रपणौ paśuśrapaṇau
पशुश्रपणान् paśuśrapaṇān
Instrumental पशुश्रपणेन paśuśrapaṇena
पशुश्रपणाभ्याम् paśuśrapaṇābhyām
पशुश्रपणैः paśuśrapaṇaiḥ
Dative पशुश्रपणाय paśuśrapaṇāya
पशुश्रपणाभ्याम् paśuśrapaṇābhyām
पशुश्रपणेभ्यः paśuśrapaṇebhyaḥ
Ablative पशुश्रपणात् paśuśrapaṇāt
पशुश्रपणाभ्याम् paśuśrapaṇābhyām
पशुश्रपणेभ्यः paśuśrapaṇebhyaḥ
Genitive पशुश्रपणस्य paśuśrapaṇasya
पशुश्रपणयोः paśuśrapaṇayoḥ
पशुश्रपणानाम् paśuśrapaṇānām
Locative पशुश्रपणे paśuśrapaṇe
पशुश्रपणयोः paśuśrapaṇayoḥ
पशुश्रपणेषु paśuśrapaṇeṣu