Sanskrit tools

Sanskrit declension


Declension of पशुश्रौतसूत्र paśuśrautasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुश्रौतसूत्रम् paśuśrautasūtram
पशुश्रौतसूत्रे paśuśrautasūtre
पशुश्रौतसूत्राणि paśuśrautasūtrāṇi
Vocative पशुश्रौतसूत्र paśuśrautasūtra
पशुश्रौतसूत्रे paśuśrautasūtre
पशुश्रौतसूत्राणि paśuśrautasūtrāṇi
Accusative पशुश्रौतसूत्रम् paśuśrautasūtram
पशुश्रौतसूत्रे paśuśrautasūtre
पशुश्रौतसूत्राणि paśuśrautasūtrāṇi
Instrumental पशुश्रौतसूत्रेण paśuśrautasūtreṇa
पशुश्रौतसूत्राभ्याम् paśuśrautasūtrābhyām
पशुश्रौतसूत्रैः paśuśrautasūtraiḥ
Dative पशुश्रौतसूत्राय paśuśrautasūtrāya
पशुश्रौतसूत्राभ्याम् paśuśrautasūtrābhyām
पशुश्रौतसूत्रेभ्यः paśuśrautasūtrebhyaḥ
Ablative पशुश्रौतसूत्रात् paśuśrautasūtrāt
पशुश्रौतसूत्राभ्याम् paśuśrautasūtrābhyām
पशुश्रौतसूत्रेभ्यः paśuśrautasūtrebhyaḥ
Genitive पशुश्रौतसूत्रस्य paśuśrautasūtrasya
पशुश्रौतसूत्रयोः paśuśrautasūtrayoḥ
पशुश्रौतसूत्राणाम् paśuśrautasūtrāṇām
Locative पशुश्रौतसूत्रे paśuśrautasūtre
पशुश्रौतसूत्रयोः paśuśrautasūtrayoḥ
पशुश्रौतसूत्रेषु paśuśrautasūtreṣu