Sanskrit tools

Sanskrit declension


Declension of पशुषा paśuṣā, m.

Reference(s): Müller p. 116, §240 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुषाः paśuṣāḥ
पशुषौ paśuṣau
पशुषाः paśuṣāḥ
Vocative पशुषाः paśuṣāḥ
पशुषौ paśuṣau
पशुषाः paśuṣāḥ
Accusative पशुषाम् paśuṣām
पशुषौ paśuṣau
पशुषान् paśuṣān
Instrumental पशुषा paśuṣā
पशुषाभ्याम् paśuṣābhyām
पशुषाभिः paśuṣābhiḥ
Dative पशुषै paśuṣai
पशुषाभ्याम् paśuṣābhyām
पशुषाभ्यः paśuṣābhyaḥ
Ablative पशुषाः paśuṣāḥ
पशुषाभ्याम् paśuṣābhyām
पशुषाभ्यः paśuṣābhyaḥ
Genitive पशुषाः paśuṣāḥ
पशुषौः paśuṣauḥ
पशुषाम् paśuṣām
Locative पशुषे paśuṣe
पशुषौः paśuṣauḥ
पशुषासु paśuṣāsu