Singular | Dual | Plural | |
Nominative |
पशुषाः
paśuṣāḥ |
पशुषौ
paśuṣau |
पशुषाः
paśuṣāḥ |
Vocative |
पशुषाः
paśuṣāḥ |
पशुषौ
paśuṣau |
पशुषाः
paśuṣāḥ |
Accusative |
पशुषाम्
paśuṣām |
पशुषौ
paśuṣau |
पशुषान्
paśuṣān |
Instrumental |
पशुषा
paśuṣā |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभिः
paśuṣābhiḥ |
Dative |
पशुषै
paśuṣai |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभ्यः
paśuṣābhyaḥ |
Ablative |
पशुषाः
paśuṣāḥ |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभ्यः
paśuṣābhyaḥ |
Genitive |
पशुषाः
paśuṣāḥ |
पशुषौः
paśuṣauḥ |
पशुषाम्
paśuṣām |
Locative |
पशुषे
paśuṣe |
पशुषौः
paśuṣauḥ |
पशुषासु
paśuṣāsu |