Sanskrit tools

Sanskrit declension


Declension of पशुष paśuṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुषम् paśuṣam
पशुषे paśuṣe
पशुषाणि paśuṣāṇi
Vocative पशुष paśuṣa
पशुषे paśuṣe
पशुषाणि paśuṣāṇi
Accusative पशुषम् paśuṣam
पशुषे paśuṣe
पशुषाणि paśuṣāṇi
Instrumental पशुषेण paśuṣeṇa
पशुषाभ्याम् paśuṣābhyām
पशुषैः paśuṣaiḥ
Dative पशुषाय paśuṣāya
पशुषाभ्याम् paśuṣābhyām
पशुषेभ्यः paśuṣebhyaḥ
Ablative पशुषात् paśuṣāt
पशुषाभ्याम् paśuṣābhyām
पशुषेभ्यः paśuṣebhyaḥ
Genitive पशुषस्य paśuṣasya
पशुषयोः paśuṣayoḥ
पशुषाणाम् paśuṣāṇām
Locative पशुषे paśuṣe
पशुषयोः paśuṣayoḥ
पशुषेषु paśuṣeṣu