Singular | Dual | Plural | |
Nominative |
पशुषत्
paśuṣat |
पशुषदी
paśuṣadī |
पशुषन्दि
paśuṣandi |
Vocative |
पशुषत्
paśuṣat |
पशुषदी
paśuṣadī |
पशुषन्दि
paśuṣandi |
Accusative |
पशुषत्
paśuṣat |
पशुषदी
paśuṣadī |
पशुषन्दि
paśuṣandi |
Instrumental |
पशुषदा
paśuṣadā |
पशुषद्भ्याम्
paśuṣadbhyām |
पशुषद्भिः
paśuṣadbhiḥ |
Dative |
पशुषदे
paśuṣade |
पशुषद्भ्याम्
paśuṣadbhyām |
पशुषद्भ्यः
paśuṣadbhyaḥ |
Ablative |
पशुषदः
paśuṣadaḥ |
पशुषद्भ्याम्
paśuṣadbhyām |
पशुषद्भ्यः
paśuṣadbhyaḥ |
Genitive |
पशुषदः
paśuṣadaḥ |
पशुषदोः
paśuṣadoḥ |
पशुषदाम्
paśuṣadām |
Locative |
पशुषदि
paśuṣadi |
पशुषदोः
paśuṣadoḥ |
पशुषत्सु
paśuṣatsu |