Singular | Dual | Plural | |
Nominative |
पशुष्ठा
paśuṣṭhā |
पशुष्ठे
paśuṣṭhe |
पशुष्ठाः
paśuṣṭhāḥ |
Vocative |
पशुष्ठे
paśuṣṭhe |
पशुष्ठे
paśuṣṭhe |
पशुष्ठाः
paśuṣṭhāḥ |
Accusative |
पशुष्ठाम्
paśuṣṭhām |
पशुष्ठे
paśuṣṭhe |
पशुष्ठाः
paśuṣṭhāḥ |
Instrumental |
पशुष्ठया
paśuṣṭhayā |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठाभिः
paśuṣṭhābhiḥ |
Dative |
पशुष्ठायै
paśuṣṭhāyai |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठाभ्यः
paśuṣṭhābhyaḥ |
Ablative |
पशुष्ठायाः
paśuṣṭhāyāḥ |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठाभ्यः
paśuṣṭhābhyaḥ |
Genitive |
पशुष्ठायाः
paśuṣṭhāyāḥ |
पशुष्ठयोः
paśuṣṭhayoḥ |
पशुष्ठानाम्
paśuṣṭhānām |
Locative |
पशुष्ठायाम्
paśuṣṭhāyām |
पशुष्ठयोः
paśuṣṭhayoḥ |
पशुष्ठासु
paśuṣṭhāsu |