Sanskrit tools

Sanskrit declension


Declension of पशुष्ठा paśuṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुष्ठा paśuṣṭhā
पशुष्ठे paśuṣṭhe
पशुष्ठाः paśuṣṭhāḥ
Vocative पशुष्ठे paśuṣṭhe
पशुष्ठे paśuṣṭhe
पशुष्ठाः paśuṣṭhāḥ
Accusative पशुष्ठाम् paśuṣṭhām
पशुष्ठे paśuṣṭhe
पशुष्ठाः paśuṣṭhāḥ
Instrumental पशुष्ठया paśuṣṭhayā
पशुष्ठाभ्याम् paśuṣṭhābhyām
पशुष्ठाभिः paśuṣṭhābhiḥ
Dative पशुष्ठायै paśuṣṭhāyai
पशुष्ठाभ्याम् paśuṣṭhābhyām
पशुष्ठाभ्यः paśuṣṭhābhyaḥ
Ablative पशुष्ठायाः paśuṣṭhāyāḥ
पशुष्ठाभ्याम् paśuṣṭhābhyām
पशुष्ठाभ्यः paśuṣṭhābhyaḥ
Genitive पशुष्ठायाः paśuṣṭhāyāḥ
पशुष्ठयोः paśuṣṭhayoḥ
पशुष्ठानाम् paśuṣṭhānām
Locative पशुष्ठायाम् paśuṣṭhāyām
पशुष्ठयोः paśuṣṭhayoḥ
पशुष्ठासु paśuṣṭhāsu