Sanskrit tools

Sanskrit declension


Declension of पशुसमाम्नाय paśusamāmnāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसमाम्नायः paśusamāmnāyaḥ
पशुसमाम्नायौ paśusamāmnāyau
पशुसमाम्नायाः paśusamāmnāyāḥ
Vocative पशुसमाम्नाय paśusamāmnāya
पशुसमाम्नायौ paśusamāmnāyau
पशुसमाम्नायाः paśusamāmnāyāḥ
Accusative पशुसमाम्नायम् paśusamāmnāyam
पशुसमाम्नायौ paśusamāmnāyau
पशुसमाम्नायान् paśusamāmnāyān
Instrumental पशुसमाम्नायेन paśusamāmnāyena
पशुसमाम्नायाभ्याम् paśusamāmnāyābhyām
पशुसमाम्नायैः paśusamāmnāyaiḥ
Dative पशुसमाम्नायाय paśusamāmnāyāya
पशुसमाम्नायाभ्याम् paśusamāmnāyābhyām
पशुसमाम्नायेभ्यः paśusamāmnāyebhyaḥ
Ablative पशुसमाम्नायात् paśusamāmnāyāt
पशुसमाम्नायाभ्याम् paśusamāmnāyābhyām
पशुसमाम्नायेभ्यः paśusamāmnāyebhyaḥ
Genitive पशुसमाम्नायस्य paśusamāmnāyasya
पशुसमाम्नाययोः paśusamāmnāyayoḥ
पशुसमाम्नायानाम् paśusamāmnāyānām
Locative पशुसमाम्नाये paśusamāmnāye
पशुसमाम्नाययोः paśusamāmnāyayoḥ
पशुसमाम्नायेषु paśusamāmnāyeṣu