| Singular | Dual | Plural |
Nominative |
पशुसमाम्नायिकम्
paśusamāmnāyikam
|
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकानि
paśusamāmnāyikāni
|
Vocative |
पशुसमाम्नायिक
paśusamāmnāyika
|
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकानि
paśusamāmnāyikāni
|
Accusative |
पशुसमाम्नायिकम्
paśusamāmnāyikam
|
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकानि
paśusamāmnāyikāni
|
Instrumental |
पशुसमाम्नायिकेन
paśusamāmnāyikena
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकैः
paśusamāmnāyikaiḥ
|
Dative |
पशुसमाम्नायिकाय
paśusamāmnāyikāya
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकेभ्यः
paśusamāmnāyikebhyaḥ
|
Ablative |
पशुसमाम्नायिकात्
paśusamāmnāyikāt
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकेभ्यः
paśusamāmnāyikebhyaḥ
|
Genitive |
पशुसमाम्नायिकस्य
paśusamāmnāyikasya
|
पशुसमाम्नायिकयोः
paśusamāmnāyikayoḥ
|
पशुसमाम्नायिकानाम्
paśusamāmnāyikānām
|
Locative |
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकयोः
paśusamāmnāyikayoḥ
|
पशुसमाम्नायिकेषु
paśusamāmnāyikeṣu
|