| Singular | Dual | Plural |
Nominative |
पशुसम्भवम्
paśusambhavam
|
पशुसम्भवे
paśusambhave
|
पशुसम्भवानि
paśusambhavāni
|
Vocative |
पशुसम्भव
paśusambhava
|
पशुसम्भवे
paśusambhave
|
पशुसम्भवानि
paśusambhavāni
|
Accusative |
पशुसम्भवम्
paśusambhavam
|
पशुसम्भवे
paśusambhave
|
पशुसम्भवानि
paśusambhavāni
|
Instrumental |
पशुसम्भवेन
paśusambhavena
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवैः
paśusambhavaiḥ
|
Dative |
पशुसम्भवाय
paśusambhavāya
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवेभ्यः
paśusambhavebhyaḥ
|
Ablative |
पशुसम्भवात्
paśusambhavāt
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवेभ्यः
paśusambhavebhyaḥ
|
Genitive |
पशुसम्भवस्य
paśusambhavasya
|
पशुसम्भवयोः
paśusambhavayoḥ
|
पशुसम्भवानाम्
paśusambhavānām
|
Locative |
पशुसम्भवे
paśusambhave
|
पशुसम्भवयोः
paśusambhavayoḥ
|
पशुसम्भवेषु
paśusambhaveṣu
|