| Singular | Dual | Plural |
Nominative |
पशुसाधनः
paśusādhanaḥ
|
पशुसाधनौ
paśusādhanau
|
पशुसाधनाः
paśusādhanāḥ
|
Vocative |
पशुसाधन
paśusādhana
|
पशुसाधनौ
paśusādhanau
|
पशुसाधनाः
paśusādhanāḥ
|
Accusative |
पशुसाधनम्
paśusādhanam
|
पशुसाधनौ
paśusādhanau
|
पशुसाधनान्
paśusādhanān
|
Instrumental |
पशुसाधनेन
paśusādhanena
|
पशुसाधनाभ्याम्
paśusādhanābhyām
|
पशुसाधनैः
paśusādhanaiḥ
|
Dative |
पशुसाधनाय
paśusādhanāya
|
पशुसाधनाभ्याम्
paśusādhanābhyām
|
पशुसाधनेभ्यः
paśusādhanebhyaḥ
|
Ablative |
पशुसाधनात्
paśusādhanāt
|
पशुसाधनाभ्याम्
paśusādhanābhyām
|
पशुसाधनेभ्यः
paśusādhanebhyaḥ
|
Genitive |
पशुसाधनस्य
paśusādhanasya
|
पशुसाधनयोः
paśusādhanayoḥ
|
पशुसाधनानाम्
paśusādhanānām
|
Locative |
पशुसाधने
paśusādhane
|
पशुसाधनयोः
paśusādhanayoḥ
|
पशुसाधनेषु
paśusādhaneṣu
|