Sanskrit tools

Sanskrit declension


Declension of पशुसाधन paśusādhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसाधनः paśusādhanaḥ
पशुसाधनौ paśusādhanau
पशुसाधनाः paśusādhanāḥ
Vocative पशुसाधन paśusādhana
पशुसाधनौ paśusādhanau
पशुसाधनाः paśusādhanāḥ
Accusative पशुसाधनम् paśusādhanam
पशुसाधनौ paśusādhanau
पशुसाधनान् paśusādhanān
Instrumental पशुसाधनेन paśusādhanena
पशुसाधनाभ्याम् paśusādhanābhyām
पशुसाधनैः paśusādhanaiḥ
Dative पशुसाधनाय paśusādhanāya
पशुसाधनाभ्याम् paśusādhanābhyām
पशुसाधनेभ्यः paśusādhanebhyaḥ
Ablative पशुसाधनात् paśusādhanāt
पशुसाधनाभ्याम् paśusādhanābhyām
पशुसाधनेभ्यः paśusādhanebhyaḥ
Genitive पशुसाधनस्य paśusādhanasya
पशुसाधनयोः paśusādhanayoḥ
पशुसाधनानाम् paśusādhanānām
Locative पशुसाधने paśusādhane
पशुसाधनयोः paśusādhanayoḥ
पशुसाधनेषु paśusādhaneṣu