Sanskrit tools

Sanskrit declension


Declension of पशुसाधन paśusādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसाधनम् paśusādhanam
पशुसाधने paśusādhane
पशुसाधनानि paśusādhanāni
Vocative पशुसाधन paśusādhana
पशुसाधने paśusādhane
पशुसाधनानि paśusādhanāni
Accusative पशुसाधनम् paśusādhanam
पशुसाधने paśusādhane
पशुसाधनानि paśusādhanāni
Instrumental पशुसाधनेन paśusādhanena
पशुसाधनाभ्याम् paśusādhanābhyām
पशुसाधनैः paśusādhanaiḥ
Dative पशुसाधनाय paśusādhanāya
पशुसाधनाभ्याम् paśusādhanābhyām
पशुसाधनेभ्यः paśusādhanebhyaḥ
Ablative पशुसाधनात् paśusādhanāt
पशुसाधनाभ्याम् paśusādhanābhyām
पशुसाधनेभ्यः paśusādhanebhyaḥ
Genitive पशुसाधनस्य paśusādhanasya
पशुसाधनयोः paśusādhanayoḥ
पशुसाधनानाम् paśusādhanānām
Locative पशुसाधने paśusādhane
पशुसाधनयोः paśusādhanayoḥ
पशुसाधनेषु paśusādhaneṣu