Sanskrit tools

Sanskrit declension


Declension of पशुसूत्र paśusūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसूत्रम् paśusūtram
पशुसूत्रे paśusūtre
पशुसूत्राणि paśusūtrāṇi
Vocative पशुसूत्र paśusūtra
पशुसूत्रे paśusūtre
पशुसूत्राणि paśusūtrāṇi
Accusative पशुसूत्रम् paśusūtram
पशुसूत्रे paśusūtre
पशुसूत्राणि paśusūtrāṇi
Instrumental पशुसूत्रेण paśusūtreṇa
पशुसूत्राभ्याम् paśusūtrābhyām
पशुसूत्रैः paśusūtraiḥ
Dative पशुसूत्राय paśusūtrāya
पशुसूत्राभ्याम् paśusūtrābhyām
पशुसूत्रेभ्यः paśusūtrebhyaḥ
Ablative पशुसूत्रात् paśusūtrāt
पशुसूत्राभ्याम् paśusūtrābhyām
पशुसूत्रेभ्यः paśusūtrebhyaḥ
Genitive पशुसूत्रस्य paśusūtrasya
पशुसूत्रयोः paśusūtrayoḥ
पशुसूत्राणाम् paśusūtrāṇām
Locative पशुसूत्रे paśusūtre
पशुसूत्रयोः paśusūtrayoḥ
पशुसूत्रेषु paśusūtreṣu