| Singular | Dual | Plural |
Nominative |
पशुघ्नीः
paśughnīḥ
|
पशुघ्न्यौ
paśughnyau
|
पशुघ्न्यः
paśughnyaḥ
|
Vocative |
पशुघ्नीः
paśughnīḥ
|
पशुघ्न्यौ
paśughnyau
|
पशुघ्न्यः
paśughnyaḥ
|
Accusative |
पशुघ्न्यम्
paśughnyam
|
पशुघ्न्यौ
paśughnyau
|
पशुघ्न्यः
paśughnyaḥ
|
Instrumental |
पशुघ्न्या
paśughnyā
|
पशुघ्नीभ्याम्
paśughnībhyām
|
पशुघ्नीभिः
paśughnībhiḥ
|
Dative |
पशुघ्न्ये
paśughnye
|
पशुघ्नीभ्याम्
paśughnībhyām
|
पशुघ्नीभ्यः
paśughnībhyaḥ
|
Ablative |
पशुघ्न्यः
paśughnyaḥ
|
पशुघ्नीभ्याम्
paśughnībhyām
|
पशुघ्नीभ्यः
paśughnībhyaḥ
|
Genitive |
पशुघ्न्यः
paśughnyaḥ
|
पशुघ्न्योः
paśughnyoḥ
|
पशुघ्न्याम्
paśughnyām
|
Locative |
पशुघ्न्यि
paśughnyi
|
पशुघ्न्योः
paśughnyoḥ
|
पशुघ्नीषु
paśughnīṣu
|