| Singular | Dual | Plural |
Nominative |
पशुहौत्रम्
paśuhautram
|
पशुहौत्रे
paśuhautre
|
पशुहौत्राणि
paśuhautrāṇi
|
Vocative |
पशुहौत्र
paśuhautra
|
पशुहौत्रे
paśuhautre
|
पशुहौत्राणि
paśuhautrāṇi
|
Accusative |
पशुहौत्रम्
paśuhautram
|
पशुहौत्रे
paśuhautre
|
पशुहौत्राणि
paśuhautrāṇi
|
Instrumental |
पशुहौत्रेण
paśuhautreṇa
|
पशुहौत्राभ्याम्
paśuhautrābhyām
|
पशुहौत्रैः
paśuhautraiḥ
|
Dative |
पशुहौत्राय
paśuhautrāya
|
पशुहौत्राभ्याम्
paśuhautrābhyām
|
पशुहौत्रेभ्यः
paśuhautrebhyaḥ
|
Ablative |
पशुहौत्रात्
paśuhautrāt
|
पशुहौत्राभ्याम्
paśuhautrābhyām
|
पशुहौत्रेभ्यः
paśuhautrebhyaḥ
|
Genitive |
पशुहौत्रस्य
paśuhautrasya
|
पशुहौत्रयोः
paśuhautrayoḥ
|
पशुहौत्राणाम्
paśuhautrāṇām
|
Locative |
पशुहौत्रे
paśuhautre
|
पशुहौत्रयोः
paśuhautrayoḥ
|
पशुहौत्रेषु
paśuhautreṣu
|