| Singular | Dual | Plural |
Nominative |
पश्वयनम्
paśvayanam
|
पश्वयने
paśvayane
|
पश्वयनानि
paśvayanāni
|
Vocative |
पश्वयन
paśvayana
|
पश्वयने
paśvayane
|
पश्वयनानि
paśvayanāni
|
Accusative |
पश्वयनम्
paśvayanam
|
पश्वयने
paśvayane
|
पश्वयनानि
paśvayanāni
|
Instrumental |
पश्वयनेन
paśvayanena
|
पश्वयनाभ्याम्
paśvayanābhyām
|
पश्वयनैः
paśvayanaiḥ
|
Dative |
पश्वयनाय
paśvayanāya
|
पश्वयनाभ्याम्
paśvayanābhyām
|
पश्वयनेभ्यः
paśvayanebhyaḥ
|
Ablative |
पश्वयनात्
paśvayanāt
|
पश्वयनाभ्याम्
paśvayanābhyām
|
पश्वयनेभ्यः
paśvayanebhyaḥ
|
Genitive |
पश्वयनस्य
paśvayanasya
|
पश्वयनयोः
paśvayanayoḥ
|
पश्वयनानाम्
paśvayanānām
|
Locative |
पश्वयने
paśvayane
|
पश्वयनयोः
paśvayanayoḥ
|
पश्वयनेषु
paśvayaneṣu
|