| Singular | Dual | Plural |
Nominative |
पश्वइष्टिः
paśvaiṣṭiḥ
|
पश्वइष्टी
paśvaiṣṭī
|
पश्वइष्टयः
paśvaiṣṭayaḥ
|
Vocative |
पश्वइष्टे
paśvaiṣṭe
|
पश्वइष्टी
paśvaiṣṭī
|
पश्वइष्टयः
paśvaiṣṭayaḥ
|
Accusative |
पश्वइष्टिम्
paśvaiṣṭim
|
पश्वइष्टी
paśvaiṣṭī
|
पश्वइष्टीन्
paśvaiṣṭīn
|
Instrumental |
पश्वइष्टिना
paśvaiṣṭinā
|
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām
|
पश्वइष्टिभिः
paśvaiṣṭibhiḥ
|
Dative |
पश्वइष्टये
paśvaiṣṭaye
|
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām
|
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ
|
Ablative |
पश्वइष्टेः
paśvaiṣṭeḥ
|
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām
|
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ
|
Genitive |
पश्वइष्टेः
paśvaiṣṭeḥ
|
पश्वइष्ट्योः
paśvaiṣṭyoḥ
|
पश्वइष्टीनाम्
paśvaiṣṭīnām
|
Locative |
पश्वइष्टौ
paśvaiṣṭau
|
पश्वइष्ट्योः
paśvaiṣṭyoḥ
|
पश्वइष्टिषु
paśvaiṣṭiṣu
|