Sanskrit tools

Sanskrit declension


Declension of पश्च paśca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चः paścaḥ
पश्चौ paścau
पश्चाः paścāḥ
Vocative पश्च paśca
पश्चौ paścau
पश्चाः paścāḥ
Accusative पश्चम् paścam
पश्चौ paścau
पश्चान् paścān
Instrumental पश्चेन paścena
पश्चाभ्याम् paścābhyām
पश्चैः paścaiḥ
Dative पश्चाय paścāya
पश्चाभ्याम् paścābhyām
पश्चेभ्यः paścebhyaḥ
Ablative पश्चात् paścāt
पश्चाभ्याम् paścābhyām
पश्चेभ्यः paścebhyaḥ
Genitive पश्चस्य paścasya
पश्चयोः paścayoḥ
पश्चानाम् paścānām
Locative पश्चे paśce
पश्चयोः paścayoḥ
पश्चेषु paśceṣu