Sanskrit tools

Sanskrit declension


Declension of पश्चार्ध्या paścārdhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चार्ध्या paścārdhyā
पश्चार्ध्ये paścārdhye
पश्चार्ध्याः paścārdhyāḥ
Vocative पश्चार्ध्ये paścārdhye
पश्चार्ध्ये paścārdhye
पश्चार्ध्याः paścārdhyāḥ
Accusative पश्चार्ध्याम् paścārdhyām
पश्चार्ध्ये paścārdhye
पश्चार्ध्याः paścārdhyāḥ
Instrumental पश्चार्ध्यया paścārdhyayā
पश्चार्ध्याभ्याम् paścārdhyābhyām
पश्चार्ध्याभिः paścārdhyābhiḥ
Dative पश्चार्ध्यायै paścārdhyāyai
पश्चार्ध्याभ्याम् paścārdhyābhyām
पश्चार्ध्याभ्यः paścārdhyābhyaḥ
Ablative पश्चार्ध्यायाः paścārdhyāyāḥ
पश्चार्ध्याभ्याम् paścārdhyābhyām
पश्चार्ध्याभ्यः paścārdhyābhyaḥ
Genitive पश्चार्ध्यायाः paścārdhyāyāḥ
पश्चार्ध्ययोः paścārdhyayoḥ
पश्चार्ध्यानाम् paścārdhyānām
Locative पश्चार्ध्यायाम् paścārdhyāyām
पश्चार्ध्ययोः paścārdhyayoḥ
पश्चार्ध्यासु paścārdhyāsu