| Singular | Dual | Plural |
Nominative |
पश्चार्ध्या
paścārdhyā
|
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्याः
paścārdhyāḥ
|
Vocative |
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्याः
paścārdhyāḥ
|
Accusative |
पश्चार्ध्याम्
paścārdhyām
|
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्याः
paścārdhyāḥ
|
Instrumental |
पश्चार्ध्यया
paścārdhyayā
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्याभिः
paścārdhyābhiḥ
|
Dative |
पश्चार्ध्यायै
paścārdhyāyai
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्याभ्यः
paścārdhyābhyaḥ
|
Ablative |
पश्चार्ध्यायाः
paścārdhyāyāḥ
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्याभ्यः
paścārdhyābhyaḥ
|
Genitive |
पश्चार्ध्यायाः
paścārdhyāyāḥ
|
पश्चार्ध्ययोः
paścārdhyayoḥ
|
पश्चार्ध्यानाम्
paścārdhyānām
|
Locative |
पश्चार्ध्यायाम्
paścārdhyāyām
|
पश्चार्ध्ययोः
paścārdhyayoḥ
|
पश्चार्ध्यासु
paścārdhyāsu
|