Sanskrit tools

Sanskrit declension


Declension of पश्चार्ध्य paścārdhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चार्ध्यम् paścārdhyam
पश्चार्ध्ये paścārdhye
पश्चार्ध्यानि paścārdhyāni
Vocative पश्चार्ध्य paścārdhya
पश्चार्ध्ये paścārdhye
पश्चार्ध्यानि paścārdhyāni
Accusative पश्चार्ध्यम् paścārdhyam
पश्चार्ध्ये paścārdhye
पश्चार्ध्यानि paścārdhyāni
Instrumental पश्चार्ध्येन paścārdhyena
पश्चार्ध्याभ्याम् paścārdhyābhyām
पश्चार्ध्यैः paścārdhyaiḥ
Dative पश्चार्ध्याय paścārdhyāya
पश्चार्ध्याभ्याम् paścārdhyābhyām
पश्चार्ध्येभ्यः paścārdhyebhyaḥ
Ablative पश्चार्ध्यात् paścārdhyāt
पश्चार्ध्याभ्याम् paścārdhyābhyām
पश्चार्ध्येभ्यः paścārdhyebhyaḥ
Genitive पश्चार्ध्यस्य paścārdhyasya
पश्चार्ध्ययोः paścārdhyayoḥ
पश्चार्ध्यानाम् paścārdhyānām
Locative पश्चार्ध्ये paścārdhye
पश्चार्ध्ययोः paścārdhyayoḥ
पश्चार्ध्येषु paścārdhyeṣu