| Singular | Dual | Plural |
Nominative |
पश्चार्ध्यम्
paścārdhyam
|
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्यानि
paścārdhyāni
|
Vocative |
पश्चार्ध्य
paścārdhya
|
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्यानि
paścārdhyāni
|
Accusative |
पश्चार्ध्यम्
paścārdhyam
|
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्यानि
paścārdhyāni
|
Instrumental |
पश्चार्ध्येन
paścārdhyena
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्यैः
paścārdhyaiḥ
|
Dative |
पश्चार्ध्याय
paścārdhyāya
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्येभ्यः
paścārdhyebhyaḥ
|
Ablative |
पश्चार्ध्यात्
paścārdhyāt
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्येभ्यः
paścārdhyebhyaḥ
|
Genitive |
पश्चार्ध्यस्य
paścārdhyasya
|
पश्चार्ध्ययोः
paścārdhyayoḥ
|
पश्चार्ध्यानाम्
paścārdhyānām
|
Locative |
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्ययोः
paścārdhyayoḥ
|
पश्चार्ध्येषु
paścārdhyeṣu
|