Singular | Dual | Plural | |
Nominative |
पश्चाजा
paścājā |
पश्चाजे
paścāje |
पश्चाजाः
paścājāḥ |
Vocative |
पश्चाजे
paścāje |
पश्चाजे
paścāje |
पश्चाजाः
paścājāḥ |
Accusative |
पश्चाजाम्
paścājām |
पश्चाजे
paścāje |
पश्चाजाः
paścājāḥ |
Instrumental |
पश्चाजया
paścājayā |
पश्चाजाभ्याम्
paścājābhyām |
पश्चाजाभिः
paścājābhiḥ |
Dative |
पश्चाजायै
paścājāyai |
पश्चाजाभ्याम्
paścājābhyām |
पश्चाजाभ्यः
paścājābhyaḥ |
Ablative |
पश्चाजायाः
paścājāyāḥ |
पश्चाजाभ्याम्
paścājābhyām |
पश्चाजाभ्यः
paścājābhyaḥ |
Genitive |
पश्चाजायाः
paścājāyāḥ |
पश्चाजयोः
paścājayoḥ |
पश्चाजानाम्
paścājānām |
Locative |
पश्चाजायाम्
paścājāyām |
पश्चाजयोः
paścājayoḥ |
पश्चाजासु
paścājāsu |