Sanskrit tools

Sanskrit declension


Declension of पश्चाजा paścājā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाजा paścājā
पश्चाजे paścāje
पश्चाजाः paścājāḥ
Vocative पश्चाजे paścāje
पश्चाजे paścāje
पश्चाजाः paścājāḥ
Accusative पश्चाजाम् paścājām
पश्चाजे paścāje
पश्चाजाः paścājāḥ
Instrumental पश्चाजया paścājayā
पश्चाजाभ्याम् paścājābhyām
पश्चाजाभिः paścājābhiḥ
Dative पश्चाजायै paścājāyai
पश्चाजाभ्याम् paścājābhyām
पश्चाजाभ्यः paścājābhyaḥ
Ablative पश्चाजायाः paścājāyāḥ
पश्चाजाभ्याम् paścājābhyām
पश्चाजाभ्यः paścājābhyaḥ
Genitive पश्चाजायाः paścājāyāḥ
पश्चाजयोः paścājayoḥ
पश्चाजानाम् paścājānām
Locative पश्चाजायाम् paścājāyām
पश्चाजयोः paścājayoḥ
पश्चाजासु paścājāsu