Sanskrit tools

Sanskrit declension


Declension of पश्चाज paścāja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाजम् paścājam
पश्चाजे paścāje
पश्चाजानि paścājāni
Vocative पश्चाज paścāja
पश्चाजे paścāje
पश्चाजानि paścājāni
Accusative पश्चाजम् paścājam
पश्चाजे paścāje
पश्चाजानि paścājāni
Instrumental पश्चाजेन paścājena
पश्चाजाभ्याम् paścājābhyām
पश्चाजैः paścājaiḥ
Dative पश्चाजाय paścājāya
पश्चाजाभ्याम् paścājābhyām
पश्चाजेभ्यः paścājebhyaḥ
Ablative पश्चाजात् paścājāt
पश्चाजाभ्याम् paścājābhyām
पश्चाजेभ्यः paścājebhyaḥ
Genitive पश्चाजस्य paścājasya
पश्चाजयोः paścājayoḥ
पश्चाजानाम् paścājānām
Locative पश्चाजे paścāje
पश्चाजयोः paścājayoḥ
पश्चाजेषु paścājeṣu