Sanskrit tools

Sanskrit declension


Declension of पश्चादोष paścādoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चादोषः paścādoṣaḥ
पश्चादोषौ paścādoṣau
पश्चादोषाः paścādoṣāḥ
Vocative पश्चादोष paścādoṣa
पश्चादोषौ paścādoṣau
पश्चादोषाः paścādoṣāḥ
Accusative पश्चादोषम् paścādoṣam
पश्चादोषौ paścādoṣau
पश्चादोषान् paścādoṣān
Instrumental पश्चादोषेण paścādoṣeṇa
पश्चादोषाभ्याम् paścādoṣābhyām
पश्चादोषैः paścādoṣaiḥ
Dative पश्चादोषाय paścādoṣāya
पश्चादोषाभ्याम् paścādoṣābhyām
पश्चादोषेभ्यः paścādoṣebhyaḥ
Ablative पश्चादोषात् paścādoṣāt
पश्चादोषाभ्याम् paścādoṣābhyām
पश्चादोषेभ्यः paścādoṣebhyaḥ
Genitive पश्चादोषस्य paścādoṣasya
पश्चादोषयोः paścādoṣayoḥ
पश्चादोषाणाम् paścādoṣāṇām
Locative पश्चादोषे paścādoṣe
पश्चादोषयोः paścādoṣayoḥ
पश्चादोषेषु paścādoṣeṣu