| Singular | Dual | Plural |
Nominative |
पश्चात्कृतः
paścātkṛtaḥ
|
पश्चात्कृतौ
paścātkṛtau
|
पश्चात्कृताः
paścātkṛtāḥ
|
Vocative |
पश्चात्कृत
paścātkṛta
|
पश्चात्कृतौ
paścātkṛtau
|
पश्चात्कृताः
paścātkṛtāḥ
|
Accusative |
पश्चात्कृतम्
paścātkṛtam
|
पश्चात्कृतौ
paścātkṛtau
|
पश्चात्कृतान्
paścātkṛtān
|
Instrumental |
पश्चात्कृतेन
paścātkṛtena
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृतैः
paścātkṛtaiḥ
|
Dative |
पश्चात्कृताय
paścātkṛtāya
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृतेभ्यः
paścātkṛtebhyaḥ
|
Ablative |
पश्चात्कृतात्
paścātkṛtāt
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृतेभ्यः
paścātkṛtebhyaḥ
|
Genitive |
पश्चात्कृतस्य
paścātkṛtasya
|
पश्चात्कृतयोः
paścātkṛtayoḥ
|
पश्चात्कृतानाम्
paścātkṛtānām
|
Locative |
पश्चात्कृते
paścātkṛte
|
पश्चात्कृतयोः
paścātkṛtayoḥ
|
पश्चात्कृतेषु
paścātkṛteṣu
|