Sanskrit tools

Sanskrit declension


Declension of पश्चात्कृत paścātkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्कृतः paścātkṛtaḥ
पश्चात्कृतौ paścātkṛtau
पश्चात्कृताः paścātkṛtāḥ
Vocative पश्चात्कृत paścātkṛta
पश्चात्कृतौ paścātkṛtau
पश्चात्कृताः paścātkṛtāḥ
Accusative पश्चात्कृतम् paścātkṛtam
पश्चात्कृतौ paścātkṛtau
पश्चात्कृतान् paścātkṛtān
Instrumental पश्चात्कृतेन paścātkṛtena
पश्चात्कृताभ्याम् paścātkṛtābhyām
पश्चात्कृतैः paścātkṛtaiḥ
Dative पश्चात्कृताय paścātkṛtāya
पश्चात्कृताभ्याम् paścātkṛtābhyām
पश्चात्कृतेभ्यः paścātkṛtebhyaḥ
Ablative पश्चात्कृतात् paścātkṛtāt
पश्चात्कृताभ्याम् paścātkṛtābhyām
पश्चात्कृतेभ्यः paścātkṛtebhyaḥ
Genitive पश्चात्कृतस्य paścātkṛtasya
पश्चात्कृतयोः paścātkṛtayoḥ
पश्चात्कृतानाम् paścātkṛtānām
Locative पश्चात्कृते paścātkṛte
पश्चात्कृतयोः paścātkṛtayoḥ
पश्चात्कृतेषु paścātkṛteṣu