Sanskrit tools

Sanskrit declension


Declension of पश्चात्तर paścāttara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्तरः paścāttaraḥ
पश्चात्तरौ paścāttarau
पश्चात्तराः paścāttarāḥ
Vocative पश्चात्तर paścāttara
पश्चात्तरौ paścāttarau
पश्चात्तराः paścāttarāḥ
Accusative पश्चात्तरम् paścāttaram
पश्चात्तरौ paścāttarau
पश्चात्तरान् paścāttarān
Instrumental पश्चात्तरेण paścāttareṇa
पश्चात्तराभ्याम् paścāttarābhyām
पश्चात्तरैः paścāttaraiḥ
Dative पश्चात्तराय paścāttarāya
पश्चात्तराभ्याम् paścāttarābhyām
पश्चात्तरेभ्यः paścāttarebhyaḥ
Ablative पश्चात्तरात् paścāttarāt
पश्चात्तराभ्याम् paścāttarābhyām
पश्चात्तरेभ्यः paścāttarebhyaḥ
Genitive पश्चात्तरस्य paścāttarasya
पश्चात्तरयोः paścāttarayoḥ
पश्चात्तराणाम् paścāttarāṇām
Locative पश्चात्तरे paścāttare
पश्चात्तरयोः paścāttarayoḥ
पश्चात्तरेषु paścāttareṣu