| Singular | Dual | Plural |
Nominative |
पश्चात्तरः
paścāttaraḥ
|
पश्चात्तरौ
paścāttarau
|
पश्चात्तराः
paścāttarāḥ
|
Vocative |
पश्चात्तर
paścāttara
|
पश्चात्तरौ
paścāttarau
|
पश्चात्तराः
paścāttarāḥ
|
Accusative |
पश्चात्तरम्
paścāttaram
|
पश्चात्तरौ
paścāttarau
|
पश्चात्तरान्
paścāttarān
|
Instrumental |
पश्चात्तरेण
paścāttareṇa
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तरैः
paścāttaraiḥ
|
Dative |
पश्चात्तराय
paścāttarāya
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तरेभ्यः
paścāttarebhyaḥ
|
Ablative |
पश्चात्तरात्
paścāttarāt
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तरेभ्यः
paścāttarebhyaḥ
|
Genitive |
पश्चात्तरस्य
paścāttarasya
|
पश्चात्तरयोः
paścāttarayoḥ
|
पश्चात्तराणाम्
paścāttarāṇām
|
Locative |
पश्चात्तरे
paścāttare
|
पश्चात्तरयोः
paścāttarayoḥ
|
पश्चात्तरेषु
paścāttareṣu
|