Singular | Dual | Plural | |
Nominative |
पश्चात्तापि
paścāttāpi |
पश्चात्तापिनी
paścāttāpinī |
पश्चात्तापीनि
paścāttāpīni |
Vocative |
पश्चात्तापि
paścāttāpi पश्चात्तापिन् paścāttāpin |
पश्चात्तापिनी
paścāttāpinī |
पश्चात्तापीनि
paścāttāpīni |
Accusative |
पश्चात्तापि
paścāttāpi |
पश्चात्तापिनी
paścāttāpinī |
पश्चात्तापीनि
paścāttāpīni |
Instrumental |
पश्चात्तापिना
paścāttāpinā |
पश्चात्तापिभ्याम्
paścāttāpibhyām |
पश्चात्तापिभिः
paścāttāpibhiḥ |
Dative |
पश्चात्तापिने
paścāttāpine |
पश्चात्तापिभ्याम्
paścāttāpibhyām |
पश्चात्तापिभ्यः
paścāttāpibhyaḥ |
Ablative |
पश्चात्तापिनः
paścāttāpinaḥ |
पश्चात्तापिभ्याम्
paścāttāpibhyām |
पश्चात्तापिभ्यः
paścāttāpibhyaḥ |
Genitive |
पश्चात्तापिनः
paścāttāpinaḥ |
पश्चात्तापिनोः
paścāttāpinoḥ |
पश्चात्तापिनाम्
paścāttāpinām |
Locative |
पश्चात्तापिनि
paścāttāpini |
पश्चात्तापिनोः
paścāttāpinoḥ |
पश्चात्तापिषु
paścāttāpiṣu |