Sanskrit tools

Sanskrit declension


Declension of पश्चात्पुरोडाश paścātpuroḍāśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्पुरोडाशम् paścātpuroḍāśam
पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशानि paścātpuroḍāśāni
Vocative पश्चात्पुरोडाश paścātpuroḍāśa
पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशानि paścātpuroḍāśāni
Accusative पश्चात्पुरोडाशम् paścātpuroḍāśam
पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशानि paścātpuroḍāśāni
Instrumental पश्चात्पुरोडाशेन paścātpuroḍāśena
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशैः paścātpuroḍāśaiḥ
Dative पश्चात्पुरोडाशाय paścātpuroḍāśāya
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशेभ्यः paścātpuroḍāśebhyaḥ
Ablative पश्चात्पुरोडाशात् paścātpuroḍāśāt
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशेभ्यः paścātpuroḍāśebhyaḥ
Genitive पश्चात्पुरोडाशस्य paścātpuroḍāśasya
पश्चात्पुरोडाशयोः paścātpuroḍāśayoḥ
पश्चात्पुरोडाशानाम् paścātpuroḍāśānām
Locative पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशयोः paścātpuroḍāśayoḥ
पश्चात्पुरोडाशेषु paścātpuroḍāśeṣu