| Singular | Dual | Plural |
Nominative |
पश्चात्पुरोमारुतः
paścātpuromārutaḥ
|
पश्चात्पुरोमारुतौ
paścātpuromārutau
|
पश्चात्पुरोमारुताः
paścātpuromārutāḥ
|
Vocative |
पश्चात्पुरोमारुत
paścātpuromāruta
|
पश्चात्पुरोमारुतौ
paścātpuromārutau
|
पश्चात्पुरोमारुताः
paścātpuromārutāḥ
|
Accusative |
पश्चात्पुरोमारुतम्
paścātpuromārutam
|
पश्चात्पुरोमारुतौ
paścātpuromārutau
|
पश्चात्पुरोमारुतान्
paścātpuromārutān
|
Instrumental |
पश्चात्पुरोमारुतेन
paścātpuromārutena
|
पश्चात्पुरोमारुताभ्याम्
paścātpuromārutābhyām
|
पश्चात्पुरोमारुतैः
paścātpuromārutaiḥ
|
Dative |
पश्चात्पुरोमारुताय
paścātpuromārutāya
|
पश्चात्पुरोमारुताभ्याम्
paścātpuromārutābhyām
|
पश्चात्पुरोमारुतेभ्यः
paścātpuromārutebhyaḥ
|
Ablative |
पश्चात्पुरोमारुतात्
paścātpuromārutāt
|
पश्चात्पुरोमारुताभ्याम्
paścātpuromārutābhyām
|
पश्चात्पुरोमारुतेभ्यः
paścātpuromārutebhyaḥ
|
Genitive |
पश्चात्पुरोमारुतस्य
paścātpuromārutasya
|
पश्चात्पुरोमारुतयोः
paścātpuromārutayoḥ
|
पश्चात्पुरोमारुतानाम्
paścātpuromārutānām
|
Locative |
पश्चात्पुरोमारुते
paścātpuromārute
|
पश्चात्पुरोमारुतयोः
paścātpuromārutayoḥ
|
पश्चात्पुरोमारुतेषु
paścātpuromāruteṣu
|