Sanskrit tools

Sanskrit declension


Declension of पश्चात्पुरोमारुत paścātpuromāruta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्पुरोमारुतः paścātpuromārutaḥ
पश्चात्पुरोमारुतौ paścātpuromārutau
पश्चात्पुरोमारुताः paścātpuromārutāḥ
Vocative पश्चात्पुरोमारुत paścātpuromāruta
पश्चात्पुरोमारुतौ paścātpuromārutau
पश्चात्पुरोमारुताः paścātpuromārutāḥ
Accusative पश्चात्पुरोमारुतम् paścātpuromārutam
पश्चात्पुरोमारुतौ paścātpuromārutau
पश्चात्पुरोमारुतान् paścātpuromārutān
Instrumental पश्चात्पुरोमारुतेन paścātpuromārutena
पश्चात्पुरोमारुताभ्याम् paścātpuromārutābhyām
पश्चात्पुरोमारुतैः paścātpuromārutaiḥ
Dative पश्चात्पुरोमारुताय paścātpuromārutāya
पश्चात्पुरोमारुताभ्याम् paścātpuromārutābhyām
पश्चात्पुरोमारुतेभ्यः paścātpuromārutebhyaḥ
Ablative पश्चात्पुरोमारुतात् paścātpuromārutāt
पश्चात्पुरोमारुताभ्याम् paścātpuromārutābhyām
पश्चात्पुरोमारुतेभ्यः paścātpuromārutebhyaḥ
Genitive पश्चात्पुरोमारुतस्य paścātpuromārutasya
पश्चात्पुरोमारुतयोः paścātpuromārutayoḥ
पश्चात्पुरोमारुतानाम् paścātpuromārutānām
Locative पश्चात्पुरोमारुते paścātpuromārute
पश्चात्पुरोमारुतयोः paścātpuromārutayoḥ
पश्चात्पुरोमारुतेषु paścātpuromāruteṣu