Sanskrit tools

Sanskrit declension


Declension of पश्चात्सद् paścātsad, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पश्चात्सत् paścātsat
पश्चात्सदौ paścātsadau
पश्चात्सदः paścātsadaḥ
Vocative पश्चात्सत् paścātsat
पश्चात्सदौ paścātsadau
पश्चात्सदः paścātsadaḥ
Accusative पश्चात्सदम् paścātsadam
पश्चात्सदौ paścātsadau
पश्चात्सदः paścātsadaḥ
Instrumental पश्चात्सदा paścātsadā
पश्चात्सद्भ्याम् paścātsadbhyām
पश्चात्सद्भिः paścātsadbhiḥ
Dative पश्चात्सदे paścātsade
पश्चात्सद्भ्याम् paścātsadbhyām
पश्चात्सद्भ्यः paścātsadbhyaḥ
Ablative पश्चात्सदः paścātsadaḥ
पश्चात्सद्भ्याम् paścātsadbhyām
पश्चात्सद्भ्यः paścātsadbhyaḥ
Genitive पश्चात्सदः paścātsadaḥ
पश्चात्सदोः paścātsadoḥ
पश्चात्सदाम् paścātsadām
Locative पश्चात्सदि paścātsadi
पश्चात्सदोः paścātsadoḥ
पश्चात्सत्सु paścātsatsu