Sanskrit tools

Sanskrit declension


Declension of पश्चादपवर्ग paścādapavarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चादपवर्गः paścādapavargaḥ
पश्चादपवर्गौ paścādapavargau
पश्चादपवर्गाः paścādapavargāḥ
Vocative पश्चादपवर्ग paścādapavarga
पश्चादपवर्गौ paścādapavargau
पश्चादपवर्गाः paścādapavargāḥ
Accusative पश्चादपवर्गम् paścādapavargam
पश्चादपवर्गौ paścādapavargau
पश्चादपवर्गान् paścādapavargān
Instrumental पश्चादपवर्गेण paścādapavargeṇa
पश्चादपवर्गाभ्याम् paścādapavargābhyām
पश्चादपवर्गैः paścādapavargaiḥ
Dative पश्चादपवर्गाय paścādapavargāya
पश्चादपवर्गाभ्याम् paścādapavargābhyām
पश्चादपवर्गेभ्यः paścādapavargebhyaḥ
Ablative पश्चादपवर्गात् paścādapavargāt
पश्चादपवर्गाभ्याम् paścādapavargābhyām
पश्चादपवर्गेभ्यः paścādapavargebhyaḥ
Genitive पश्चादपवर्गस्य paścādapavargasya
पश्चादपवर्गयोः paścādapavargayoḥ
पश्चादपवर्गाणाम् paścādapavargāṇām
Locative पश्चादपवर्गे paścādapavarge
पश्चादपवर्गयोः paścādapavargayoḥ
पश्चादपवर्गेषु paścādapavargeṣu